Original

स तामैश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम् ।उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः ॥ २४ ॥

Segmented

स ताम् ऐश्वर्य-योग-स्थाम् बुद्धिम् शक्तिमतीम् सतीम् उवाच वचनम् देवो बुद्धिम् वै प्रभुः अव्ययः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ऐश्वर्य ऐश्वर्य pos=n,comp=y
योग योग pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
शक्तिमतीम् शक्तिमत् pos=a,g=f,c=2,n=s
सतीम् अस् pos=va,g=f,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
देवो देव pos=n,g=m,c=1,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
वै वै pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s