Original

स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम् ।योगेन चैनां निर्योगः स्वयं नियुयुजे तदा ॥ २३ ॥

Segmented

स्वरूपिणी ततो बुद्धिः उपतस्थे हरिम् प्रभुम् योगेन च एनाम् निर्योगः स्वयम् नियुयुजे तदा

Analysis

Word Lemma Parse
स्वरूपिणी स्वरूपिन् pos=a,g=f,c=1,n=s
ततो ततस् pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
हरिम् हरि pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
योगेन योग pos=n,g=m,c=3,n=s
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
निर्योगः निर्योग pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
नियुयुजे नियुज् pos=v,p=3,n=s,l=lit
तदा तदा pos=i