Original

का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तु ते ।अप्रज्ञावानहं देव विधत्स्व यदनन्तरम् ॥ २१ ॥

Segmented

का शक्तिः मम देवेश प्रजाः स्रष्टुम् नमो ऽस्तु ते अप्रज्ञावान् अहम् देव विधत्स्व यद् अनन्तरम्

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
देवेश देवेश pos=n,g=m,c=8,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
स्रष्टुम् सृज् pos=vi
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
अप्रज्ञावान् अप्रज्ञावत् pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
विधत्स्व विधा pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s