Original

स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः ।प्रणम्य वरदं देवमुवाच हरिमीश्वरम् ॥ २० ॥

Segmented

स एवम् उक्तो विमुखः चिन्ता-व्याकुल-मानसः प्रणम्य वर-दम् देवम् उवाच हरिम् ईश्वरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
विमुखः विमुख pos=a,g=m,c=1,n=s
चिन्ता चिन्ता pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
मानसः मानस pos=n,g=m,c=1,n=s
प्रणम्य प्रणम् pos=vi
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हरिम् हरि pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s