Original

किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने ।प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् ॥ २ ॥

Segmented

किम् एतानि एक-निष्ठा पृथक् निष्ठा वा मुने प्रब्रूहि वै मया पृष्टः प्रवृत्तिम् च यथाक्रमम्

Analysis

Word Lemma Parse
किम् किम् pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
एक एक pos=n,comp=y
निष्ठा निष्ठा pos=n,g=n,c=1,n=p
पृथक् पृथक् pos=i
निष्ठा निष्ठा pos=n,g=n,c=1,n=p
वा वा pos=i
मुने मुनि pos=n,g=m,c=8,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
वै वै pos=i
मया मद् pos=n,g=,c=3,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
pos=i
यथाक्रमम् यथाक्रमम् pos=i