Original

मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः ।सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः ॥ १९ ॥

Segmented

मम त्वम् नाभितो जातः प्रजा-सर्ग-करः प्रभुः सृज प्रजाः त्वम् विविधा ब्रह्मन् स जड-पण्डिताः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नाभितो नाभि pos=n,g=f,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
प्रजा प्रजा pos=n,comp=y
सर्ग सर्ग pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
सृज सृज् pos=v,p=2,n=s,l=lot
प्रजाः प्रजा pos=n,g=f,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
विविधा विविध pos=a,g=f,c=2,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
जड जड pos=a,comp=y
पण्डिताः पण्डित pos=a,g=f,c=2,n=p