Original

ससृजे नाभितः पुत्रं ब्रह्माणममितप्रभम् ।ततः स प्रादुरभवदथैनं वाक्यमब्रवीत् ॥ १८ ॥

Segmented

ससृजे नाभितः पुत्रम् ब्रह्माणम् अमित-प्रभम् ततः स प्रादुरभवद् अथ एनम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
ससृजे सृज् pos=v,p=3,n=s,l=lit
नाभितः नाभि pos=n,g=f,c=5,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
प्रादुरभवद् प्रादुर्भू pos=v,p=3,n=s,l=lan
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan