Original

शृणुध्वमाख्यानवरमेतदार्षेयमुत्तमम् ।आदिकालोद्भवं विप्रास्तपसाधिगतं मया ॥ १६ ॥

Segmented

शृणुध्वम् आख्यान-वरम् एतद् आर्षेयम् उत्तमम् आदि-काल-उद्भवम् विप्राः तपसा अधिगतम् मया

Analysis

Word Lemma Parse
शृणुध्वम् श्रु pos=v,p=2,n=p,l=lot
आख्यान आख्यान pos=n,comp=y
वरम् वर pos=a,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
आर्षेयम् आर्षेय pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
आदि आदि pos=n,comp=y
काल काल pos=n,comp=y
उद्भवम् उद्भव pos=a,g=n,c=2,n=s
विप्राः विप्र pos=n,g=m,c=8,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
अधिगतम् अधिगम् pos=va,g=n,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s