Original

कथान्तरेऽथ कस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः ।वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा ॥ १४ ॥

Segmented

कथा-अन्तरे ऽथ कस्मिंश्चित् पृष्टो ऽस्माभिः द्विजोत्तमः वेद-अर्थान् भारत-अर्थान् च जन्म नारायणात् तथा

Analysis

Word Lemma Parse
कथा कथा pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
ऽथ अथ pos=i
कस्मिंश्चित् कश्चित् pos=n,g=n,c=7,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
ऽस्माभिः मद् pos=n,g=,c=3,n=p
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
भारत भारत pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
जन्म जन्मन् pos=n,g=n,c=2,n=s
नारायणात् नारायण pos=n,g=m,c=5,n=s
तथा तथा pos=i