Original

वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः ।तमेकमनसं दान्तं युक्ता वयमुपास्महे ॥ १३ ॥

Segmented

वेदान् आवर्तयन् स अङ्गान् भारत-अर्थान् च सर्वशः तम् एक-मनसम् दान्तम् युक्ता वयम् उपास्महे

Analysis

Word Lemma Parse
वेदान् वेद pos=n,g=m,c=2,n=p
आवर्तयन् आवर्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
भारत भारत pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
मनसम् मनस् pos=n,g=m,c=2,n=s
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
उपास्महे उपास् pos=v,p=1,n=p,l=lat