Original

एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः ।शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा ॥ १२ ॥

Segmented

एभिः परिवृतो व्यासः शिष्यैः पञ्चभिः उत्तमैः शुशुभे हिमवत्-पादे भूतैः भूतपतिः यथा

Analysis

Word Lemma Parse
एभिः इदम् pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
व्यासः व्यास pos=n,g=m,c=1,n=s
शिष्यैः शिष्य pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
हिमवत् हिमवन्त् pos=n,comp=y
पादे पाद pos=n,g=m,c=7,n=s
भूतैः भूत pos=n,g=m,c=3,n=p
भूतपतिः भूतपति pos=n,g=m,c=1,n=s
यथा यथा pos=i