Original

कृत्वा भारतमाख्यानं तपःश्रान्तस्य धीमतः ।शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा ॥ १० ॥

Segmented

कृत्वा भारतम् आख्यानम् तपः-श्रान्तस्य धीमतः शुश्रूषाम् तद्-परे राजन् कृतवन्तो वयम् तदा

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
भारतम् भारत pos=n,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
तपः तपस् pos=n,comp=y
श्रान्तस्य श्रम् pos=va,g=m,c=6,n=s,f=part
धीमतः धीमत् pos=a,g=m,c=6,n=s
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
तद् तद् pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
कृतवन्तो कृ pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
तदा तदा pos=i