Original

जनमेजय उवाच ।सांख्यं योगं पञ्चरात्रं वेदारण्यकमेव च ।ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह ॥ १ ॥

Segmented

जनमेजय उवाच सांख्यम् योगम् पञ्चरात्रम् वेद-आरण्यकम् एव च ज्ञानानि एतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सांख्यम् सांख्य pos=n,g=n,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
पञ्चरात्रम् पञ्चरात्र pos=n,g=n,c=2,n=s
वेद वेद pos=n,comp=y
आरण्यकम् आरण्यक pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
ज्ञानानि ज्ञान pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
ब्रह्मर्षे ब्रह्मर्षि pos=n,g=m,c=8,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
प्रचरन्ति प्रचर् pos=v,p=3,n=p,l=lat
pos=i