Original

आगतिश्च गतिश्चैव पूर्वं ते कथिता मया ।गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥ ९ ॥

Segmented

आगतिः च गतिः च एव पूर्वम् ते कथिता मया गहनो हि एष धर्मो वै दुर्विज्ञेयो ऽकृतात्मभिः

Analysis

Word Lemma Parse
आगतिः आगति pos=n,g=f,c=1,n=s
pos=i
गतिः गति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
पूर्वम् पूर्वम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
कथिता कथय् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
गहनो गहन pos=a,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
वै वै pos=i
दुर्विज्ञेयो दुर्विज्ञेय pos=a,g=m,c=1,n=s
ऽकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p