Original

इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम ।यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः ॥ ८१ ॥

Segmented

इत्थम् हि दुश्चरो धर्म एष पार्थिव-सत्तम यथा एव त्वम् तथा एव अन्ये न भजन्ति विमोहिताः

Analysis

Word Lemma Parse
इत्थम् इत्थम् pos=i
हि हि pos=i
दुश्चरो दुश्चर pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
यथा यथा pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
भजन्ति भज् pos=v,p=3,n=p,l=lat
विमोहिताः विमोहय् pos=va,g=m,c=1,n=p,f=part