Original

व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते ।स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः ॥ ८० ॥

Segmented

व्यासः च अकथयत् प्रीत्या धर्मपुत्राय धीमते स एव अयम् मया तुभ्यम् आख्यातः प्रसृतो गुरोः

Analysis

Word Lemma Parse
व्यासः व्यास pos=n,g=m,c=1,n=s
pos=i
अकथयत् कथय् pos=v,p=3,n=s,l=lan
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
धर्मपुत्राय धर्मपुत्र pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
प्रसृतो प्रसृ pos=va,g=m,c=1,n=s,f=part
गुरोः गुरु pos=n,g=m,c=5,n=s