Original

वैशंपायन उवाच ।समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे ।अर्जुने विमनस्के च गीता भगवता स्वयम् ॥ ८ ॥

Segmented

वैशंपायन उवाच समुपोढेषु अनीकेषु कुरु-पाण्डवयोः मृधे अर्जुने विमनस्के च गीता भगवता स्वयम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समुपोढेषु समुपवह् pos=va,g=n,c=7,n=p,f=part
अनीकेषु अनीक pos=n,g=n,c=7,n=p
कुरु कुरु pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s
अर्जुने अर्जुन pos=n,g=m,c=7,n=s
विमनस्के विमनस्क pos=a,g=m,c=7,n=s
pos=i
गीता गीता pos=n,g=f,c=1,n=s
भगवता भगवन्त् pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i