Original

एवं हि सुमहाभागो नारदो गुरवे मम ।श्वेतानां यतिनामाह एकान्तगतिमव्ययाम् ॥ ७९ ॥

Segmented

एवम् हि सु महाभागः नारदो गुरवे मम श्वेतानाम् यतिनाम् आह एकान्त-गतिम् अव्ययाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
सु सु pos=i
महाभागः महाभाग pos=a,g=m,c=1,n=s
नारदो नारद pos=n,g=m,c=1,n=s
गुरवे गुरु pos=n,g=m,c=4,n=s
मम मद् pos=n,g=,c=6,n=s
श्वेतानाम् श्वेत pos=a,g=m,c=6,n=p
यतिनाम् यतिन् pos=n,g=m,c=6,n=p
आह अह् pos=v,p=3,n=s,l=lit
एकान्त एकान्त pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
अव्ययाम् अव्यय pos=a,g=f,c=2,n=s