Original

एष ते कथितो धर्मः सात्वतो यदुबान्धव ।कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत ॥ ७८ ॥

Segmented

एष ते कथितो धर्मः सात्वतो यदु-बान्धवैः कुरुष्व एनम् यथान्यायम् यदि शक्नोषि भारत

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
सात्वतो सात्वत pos=a,g=m,c=1,n=s
यदु यदु pos=n,comp=y
बान्धवैः बान्धव pos=n,g=m,c=8,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
यदि यदि pos=i
शक्नोषि शक् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s