Original

यथा समुद्रात्प्रसृता जलौघास्तमेव राजन्पुनराविशन्ति ।इमे तथा ज्ञानमहाजलौघा नारायणं वै पुनराविशन्ति ॥ ७७ ॥

Segmented

यथा समुद्रात् प्रसृता जल-ओघाः तम् एव राजन् पुनः आविशन्ति इमे तथा ज्ञान-महा-जल-ओघाः नारायणम् वै पुनः आविशन्ति

Analysis

Word Lemma Parse
यथा यथा pos=i
समुद्रात् समुद्र pos=n,g=m,c=5,n=s
प्रसृता प्रसृ pos=va,g=m,c=1,n=p,f=part
जल जल pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
इमे इदम् pos=n,g=m,c=1,n=p
तथा तथा pos=i
ज्ञान ज्ञान pos=n,comp=y
महा महत् pos=a,comp=y
जल जल pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
नारायणम् नारायण pos=n,g=m,c=2,n=s
वै वै pos=i
पुनः पुनर् pos=i
आविशन्ति आविश् pos=v,p=3,n=p,l=lat