Original

एवमेकं सांख्ययोगं वेदारण्यकमेव च ।परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यते ।एष एकान्तिनां धर्मो नारायणपरात्मकः ॥ ७६ ॥

Segmented

एवम् एकम् साङ्ख्य-योगम् वेद-आरण्यकम् एव च परस्पर-अङ्गानि एतानि पञ्चरात्रम् च कथ्यते एष एकान्तिनाम् धर्मो नारायण-पर-आत्मकः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एकम् एक pos=n,g=n,c=1,n=s
साङ्ख्य सांख्य pos=n,comp=y
योगम् योग pos=n,g=n,c=1,n=s
वेद वेद pos=n,comp=y
आरण्यकम् आरण्यक pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
परस्पर परस्पर pos=n,comp=y
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
पञ्चरात्रम् पञ्चरात्र pos=n,g=n,c=1,n=s
pos=i
कथ्यते कथय् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
एकान्तिनाम् एकान्तिन् pos=a,g=m,c=6,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
नारायण नारायण pos=n,comp=y
पर पर pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s