Original

वैशंपायन उवाच ।सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः ।पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकम् ॥ ७५ ॥

Segmented

वैशंपायन उवाच सु सूक्ष्म-सत्त्व-संयुक्तम् संयुक्तम् त्रिभिः अक्षरैः पुरुषः पुरुषम् गच्छेत् निष्क्रियः पञ्चविंशकम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सु सु pos=i
सूक्ष्म सूक्ष्म pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
त्रिभिः त्रि pos=n,g=n,c=3,n=p
अक्षरैः अक्षर pos=n,g=n,c=3,n=p
पुरुषः पुरुष pos=n,g=m,c=1,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
निष्क्रियः निष्क्रिय pos=a,g=m,c=1,n=s
पञ्चविंशकम् पञ्चविंशक pos=a,g=m,c=2,n=s