Original

कामं देवाश्च ऋषयः सत्त्वस्था नृपसत्तम ।हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥ ७३ ॥

Segmented

कामम् देवाः च ऋषयः सत्त्व-स्थाः नृप-सत्तम हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः

Analysis

Word Lemma Parse
कामम् कामम् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सत्त्व सत्त्व pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
हीनाः हा pos=va,g=m,c=1,n=p,f=part
सत्त्वेन सत्त्व pos=n,g=n,c=3,n=s
सूक्ष्मेण सूक्ष्म pos=a,g=n,c=3,n=s
ततो ततस् pos=i
वैकारिकाः वैकारिक pos=a,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part