Original

पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः ।रजसा तमसा चैव मानुषं समभिप्लुतम् ॥ ७२ ॥

Segmented

पश्यति एनम् जायमानम् ब्रह्मा लोकपितामहः रजसा तमसा च एव मानुषम् समभिप्लुतम्

Analysis

Word Lemma Parse
पश्यति दृश् pos=v,p=3,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
जायमानम् जन् pos=va,g=m,c=2,n=s,f=part
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
लोकपितामहः लोकपितामह pos=n,g=m,c=1,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
मानुषम् मानुष pos=n,g=m,c=2,n=s
समभिप्लुतम् समभिप्लु pos=va,g=m,c=2,n=s,f=part