Original

राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते ।तदात्मकं हि पुरुषं जायमानं विशां पते ।प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम् ॥ ७१ ॥

Segmented

राजसी तामसी च एव व्यामिश्रे प्रकृती स्मृते तद्-आत्मकम् हि पुरुषम् जायमानम् विशाम् पते प्रवृत्ति-लक्षणैः युक्तम् न अवेक्षति हरिः स्वयम्

Analysis

Word Lemma Parse
राजसी राजस pos=a,g=f,c=1,n=s
तामसी तामस pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
व्यामिश्रे व्यामिश्र pos=a,g=f,c=1,n=d
प्रकृती प्रकृति pos=n,g=f,c=1,n=d
स्मृते स्मृ pos=va,g=f,c=1,n=d,f=part
तद् तद् pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
हि हि pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
जायमानम् जन् pos=va,g=m,c=2,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
प्रवृत्ति प्रवृत्ति pos=n,comp=y
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
pos=i
अवेक्षति अवेक्ष् pos=v,p=3,n=s,l=lat
हरिः हरि pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i