Original

नारायणेन दृष्टश्च प्रतिबुद्धो भवेत्पुमान् ।एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते ॥ ७० ॥

Segmented

नारायणेन दृष्टः च प्रतिबुद्धो भवेत् पुमान् एवम् आत्म-इच्छया राजन् प्रतिबुद्धो न जायते

Analysis

Word Lemma Parse
नारायणेन नारायण pos=n,g=m,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रतिबुद्धो प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पुमान् पुंस् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
आत्म आत्मन् pos=n,comp=y
इच्छया इच्छा pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रतिबुद्धो प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
pos=i
जायते जन् pos=v,p=3,n=s,l=lat