Original

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥ ६८ ॥

Segmented

जायमानम् हि पुरुषम् यम् पश्येत् मधुसूदनः सात्त्विकः तु स विज्ञेयो भवेत् मोक्षे च निश्चितः

Analysis

Word Lemma Parse
जायमानम् जन् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
सात्त्विकः सात्त्विक pos=a,g=m,c=1,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
विज्ञेयो विज्ञा pos=va,g=m,c=1,n=s,f=krtya
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मोक्षे मोक्ष pos=n,g=m,c=7,n=s
pos=i
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part