Original

मनीषिणो हि ये केचिद्यतयो मोक्षकाङ्क्षिणः ।तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः ॥ ६७ ॥

Segmented

मनीषिणो हि ये केचिद् यतयो मोक्ष-काङ्क्षिणः तेषाम् वै छिन्न-तृष्णा योगक्षेम-वहः हरिः

Analysis

Word Lemma Parse
मनीषिणो मनीषिन् pos=a,g=m,c=1,n=p
हि हि pos=i
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
यतयो यति pos=n,g=m,c=1,n=p
मोक्ष मोक्ष pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
वै वै pos=i
छिन्न छिद् pos=va,comp=y,f=part
तृष्णा तृष्णा pos=n,g=m,c=6,n=p
योगक्षेम योगक्षेम pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s