Original

मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम् ।एकान्तभक्तिः सततं नारायणपरायणः ॥ ६६ ॥

Segmented

मनीषितम् च प्राप्नोति चिन्तयन् पुरुषोत्तमम् एकान्त-भक्तिः सततम् नारायण-परायणः

Analysis

Word Lemma Parse
मनीषितम् मनीषित pos=n,g=n,c=2,n=s
pos=i
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
पुरुषोत्तमम् पुरुषोत्तम pos=n,g=m,c=2,n=s
एकान्त एकान्त pos=n,comp=y
भक्तिः भक्ति pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
नारायण नारायण pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s