Original

अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम् ।नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः ॥ ६५ ॥

Segmented

अत्र अपि स विजानाति पुरुषम् ब्रह्म-वर्तिनम् नारायण-परः मोक्षः ततस् वै सात्त्विकः स्मृतः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वर्तिनम् वर्तिन् pos=a,g=m,c=2,n=s
नारायण नारायण pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
मोक्षः मोक्ष pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वै वै pos=i
सात्त्विकः सात्त्विक pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part