Original

देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह ।सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः ॥ ६४ ॥

Segmented

देह-बन्धेषु पुरुषः श्रेष्ठः कुरु-कुल-उद्वहैः सात्त्विकः पुरुष-व्याघ्र भवेत् मोक्ष-अर्थ-निश्चितः

Analysis

Word Lemma Parse
देह देह pos=n,comp=y
बन्धेषु बन्ध pos=n,g=m,c=7,n=p
पुरुषः पुरुष pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
सात्त्विकः सात्त्विक pos=a,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मोक्ष मोक्ष pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part