Original

वैशंपायन उवाच ।तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः ।सात्त्विकी राजसी चैव तामसी चेति भारत ॥ ६३ ॥

Segmented

वैशंपायन उवाच तिस्रः प्रकृतयो राजन् देह-बन्धेषु निर्मिताः सात्त्विकी राजसी च एव तामसी च इति भारत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तिस्रः त्रि pos=n,g=f,c=1,n=p
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
देह देह pos=n,comp=y
बन्धेषु बन्ध pos=n,g=m,c=7,n=p
निर्मिताः निर्मा pos=va,g=f,c=1,n=p,f=part
सात्त्विकी सात्त्विक pos=a,g=f,c=1,n=s
राजसी राजस pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
तामसी तामस pos=a,g=f,c=1,n=s
pos=i
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s