Original

जनमेजय उवाच ।एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम् ।न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः ॥ ६२ ॥

Segmented

जनमेजय उवाच एवम् बहुविधम् धर्मम् प्रतिबुद्धैः निषेवितम् न कुर्वन्ति कथम् विप्रा अन्ये नाना व्रते स्थिताः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रतिबुद्धैः प्रतिबुध् pos=va,g=m,c=3,n=p,f=part
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part
pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
कथम् कथम् pos=i
विप्रा विप्र pos=n,g=m,c=1,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
नाना नाना pos=i
व्रते व्रत pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part