Original

देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम् ।यत्र चैकान्तिनो यान्ति नारायणपरायणाः ॥ ६१ ॥

Segmented

देवम् परमकम् ब्रह्म श्वेतम् चन्द्र-आभम् अच्युतम् यत्र च एकान्तिन् यान्ति नारायण-परायणाः

Analysis

Word Lemma Parse
देवम् देव pos=n,g=m,c=2,n=s
परमकम् परमक pos=a,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
श्वेतम् श्वेत pos=a,g=n,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
अच्युतम् अच्युत pos=a,g=n,c=2,n=s
यत्र यत्र pos=i
pos=i
एकान्तिन् एकान्तिन् pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
नारायण नारायण pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p