Original

ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मयोः ।तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः ॥ ६० ॥

Segmented

ऋषीणाम् संनिधौ राजञ् शृण्वतोः कृष्ण-भीष्मयोः तस्य अपि अकथयत् पूर्वम् नारदः सु महा-तपाः

Analysis

Word Lemma Parse
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
संनिधौ संनिधि pos=n,g=m,c=7,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शृण्वतोः श्रु pos=va,g=m,c=6,n=d,f=part
कृष्ण कृष्ण pos=n,comp=y
भीष्मयोः भीष्म pos=n,g=m,c=6,n=d
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
अकथयत् कथय् pos=v,p=3,n=s,l=lan
पूर्वम् पूर्वम् pos=i
नारदः नारद pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s