Original

तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम् ।केनैष धर्मः कथितो देवेन ऋषिणापि वा ॥ ६ ॥

Segmented

तेभ्यो विशिष्टाम् जानामि गतिम् एकान्तिनाम् नृणाम् केन एष धर्मः कथितो देवेन ऋषिणा अपि वा

Analysis

Word Lemma Parse
तेभ्यो तद् pos=n,g=m,c=5,n=p
विशिष्टाम् विशिष् pos=va,g=f,c=2,n=s,f=part
जानामि ज्ञा pos=v,p=1,n=s,l=lat
गतिम् गति pos=n,g=f,c=2,n=s
एकान्तिनाम् एकान्तिन् pos=a,g=m,c=6,n=p
नृणाम् नृ pos=n,g=,c=6,n=p
केन pos=n,g=m,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
देवेन देव pos=n,g=m,c=3,n=s
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
अपि अपि pos=i
वा वा pos=i