Original

यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दन ।अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः ।भवेत्कृतयुगप्राप्तिराशीःकर्मविवर्जितैः ॥ ५८ ॥

Segmented

यदि एकान्तिन् आकीर्णम् जगत् स्यात् कुरु-नन्दन अहिंसकैः आत्म-विद् सर्व-भूत-हिते रतैः भवेत् कृत-युग-प्राप्तिः आशी-कर्म-विवर्जितैः

Analysis

Word Lemma Parse
यदि यदि pos=i
एकान्तिन् एकान्तिन् pos=a,g=m,c=3,n=p
आकीर्णम् आकृ pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
अहिंसकैः अहिंसक pos=a,g=m,c=3,n=p
आत्म आत्मन् pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतैः रम् pos=va,g=m,c=3,n=p,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कृत कृत pos=n,comp=y
युग युग pos=n,comp=y
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
आशी आशी pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
विवर्जितैः विवर्जय् pos=va,g=m,c=3,n=p,f=part