Original

एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम ।मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः ।एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप ॥ ५७ ॥

Segmented

एष एकान्तिन्-धर्मः ते कीर्तितो नृप-सत्तम मया गुरु-प्रसादेन दुर्विज्ञेयो ऽकृतात्मभिः एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
एकान्तिन् एकान्तिन् pos=a,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कीर्तितो कीर्तय् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
गुरु गुरु pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
दुर्विज्ञेयो दुर्विज्ञेय pos=a,g=m,c=1,n=s
ऽकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p
एकान्तिनो एकान्तिन् pos=a,g=m,c=1,n=p
हि हि pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
दुर्लभा दुर्लभ pos=a,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s