Original

अकर्ता चैव कर्ता च कार्यं कारणमेव च ।यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः ॥ ५६ ॥

Segmented

अकर्ता च एव कर्ता च कार्यम् कारणम् एव च यथा इच्छति तथा राजन् क्रीडते पुरुषो ऽव्ययः

Analysis

Word Lemma Parse
अकर्ता अकर्तृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s
pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
यथा यथा pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
क्रीडते क्रीड् pos=v,p=3,n=s,l=lat
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s