Original

मनश्च प्रथितं राजन्पञ्चेन्द्रियसमीरणम् ।एष लोकनिधिर्धीमानेष लोकविसर्गकृत् ॥ ५५ ॥

Segmented

मनः च प्रथितम् राजन् पञ्च-इन्द्रिय-समीरणम् एष लोक-निधिः धीमान् एष लोक-विसर्ग-कृत्

Analysis

Word Lemma Parse
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
प्रथितम् प्रथ् pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पञ्च पञ्चन् pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
समीरणम् समीरण pos=a,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
निधिः निधि pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
विसर्ग विसर्ग pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s