Original

हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा ।जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः ॥ ५४ ॥

Segmented

हरिः एव हि क्षेत्रज्ञो निर्ममो निष्कलः तथा जीवः च सर्व-भूतेषु पञ्च-भूत-गुण-अतिगः

Analysis

Word Lemma Parse
हरिः हरि pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
क्षेत्रज्ञो क्षेत्रज्ञ pos=n,g=m,c=1,n=s
निर्ममो निर्मम pos=a,g=m,c=1,n=s
निष्कलः निष्कल pos=a,g=m,c=1,n=s
तथा तथा pos=i
जीवः जीव pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=m,c=7,n=p
पञ्च पञ्चन् pos=n,comp=y
भूत भूत pos=n,comp=y
गुण गुण pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s