Original

एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः ।त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते ॥ ५३ ॥

Segmented

एक-व्यूह-विभागः वा क्वचिद् द्वि-व्यूह-संज्ञितः त्रि-व्यूहः च अपि सङ्ख्यायाः चतुः-व्यूहः च दृश्यते

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
व्यूह व्यूह pos=n,comp=y
विभागः विभाग pos=n,g=m,c=1,n=s
वा वा pos=i
क्वचिद् क्वचिद् pos=i
द्वि द्वि pos=n,comp=y
व्यूह व्यूह pos=n,comp=y
संज्ञितः संज्ञित pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
व्यूहः व्यूह pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सङ्ख्यायाः संख्या pos=n,g=f,c=5,n=s
चतुः चतुर् pos=n,comp=y
व्यूहः व्यूह pos=n,g=m,c=1,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat