Original

धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा ।अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः ॥ ५२ ॥

Segmented

धर्म-ज्ञानेन च एतेन सु प्रयुक्तेन कर्मणा अहिंसा-धर्म-युक्तेन प्रीयते हरिः ईश्वरः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
pos=i
एतेन एतद् pos=n,g=n,c=3,n=s
सु सु pos=i
प्रयुक्तेन प्रयुज् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अहिंसा अहिंसा pos=n,comp=y
धर्म धर्म pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
प्रीयते प्री pos=v,p=3,n=s,l=lat
हरिः हरि pos=n,g=m,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s