Original

सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः ।पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः ॥ ५ ॥

Segmented

सह उपनिषदान् वेदान् ये विप्राः सम्यग् आस्थिताः पठन्ति विधिम् आस्थाय ये च अपि यति-धर्मिन्

Analysis

Word Lemma Parse
सह सह pos=i
उपनिषदान् उपनिषद pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
सम्यग् सम्यक् pos=i
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
पठन्ति पठ् pos=v,p=3,n=p,l=lat
विधिम् विधि pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
यति यति pos=n,comp=y
धर्मिन् धर्मिन् pos=a,g=m,c=1,n=p