Original

व्रतिनां चापि यो धर्मः स ते पूर्वं नृपोत्तम ।कथितो हरिगीतासु समासविधिकल्पितः ॥ ४९ ॥

Segmented

व्रतिनाम् च अपि यो धर्मः स ते पूर्वम् नृप-उत्तम कथितो हरिगीतासु समास-विधि-कल्पितः

Analysis

Word Lemma Parse
व्रतिनाम् व्रतिन् pos=a,g=m,c=6,n=p
pos=i
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पूर्वम् पूर्वम् pos=i
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
हरिगीतासु हरिगीता pos=n,g=f,c=7,n=p
समास समास pos=n,comp=y
विधि विधि pos=n,comp=y
कल्पितः कल्पय् pos=va,g=m,c=1,n=s,f=part