Original

इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः ।गमिष्यति क्षयान्ते च पुनर्नारायणं नृप ॥ ४८ ॥

Segmented

इक्ष्वाकुणा च कथितो व्याप्य लोकान् अवस्थितः गमिष्यति क्षय-अन्ते च पुनः नारायणम् नृप

Analysis

Word Lemma Parse
इक्ष्वाकुणा इक्ष्वाकु pos=n,g=m,c=3,n=s
pos=i
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
व्याप्य व्याप् pos=vi
लोकान् लोक pos=n,g=m,c=2,n=p
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
क्षय क्षय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
पुनः पुनर् pos=i
नारायणम् नारायण pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s