Original

त्रेतायुगादौ च पुनर्विवस्वान्मनवे ददौ ।मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ ॥ ४७ ॥

Segmented

त्रेता-युग-आदौ च पुनः विवस्वान् मनवे ददौ मनुः च लोक-भूति-अर्थम् सुताय इक्ष्वाकवे ददौ

Analysis

Word Lemma Parse
त्रेता त्रेता pos=n,comp=y
युग युग pos=n,comp=y
आदौ आदि pos=n,g=m,c=7,n=s
pos=i
पुनः पुनर् pos=i
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
मनवे मनु pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
मनुः मनु pos=n,g=m,c=1,n=s
pos=i
लोक लोक pos=n,comp=y
भूति भूति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सुताय सुत pos=n,g=m,c=4,n=s
इक्ष्वाकवे इक्ष्वाकु pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit