Original

ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम ।आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः ॥ ४६ ॥

Segmented

ततो ज्येष्ठे तु दौहित्रे प्रादाद् दक्षो नृप-उत्तम आदित्ये सवितुः ज्येष्ठे विवस्वाञ् जगृहे ततः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ज्येष्ठे ज्येष्ठ pos=a,g=m,c=7,n=s
तु तु pos=i
दौहित्रे दौहित्र pos=n,g=m,c=7,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
दक्षो दक्ष pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
आदित्ये आदित्य pos=n,g=m,c=7,n=s
सवितुः सवितृ pos=n,g=m,c=6,n=s
ज्येष्ठे ज्येष्ठ pos=a,g=m,c=7,n=s
विवस्वाञ् विवस्वन्त् pos=n,g=m,c=1,n=s
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i