Original

बर्हिषद्भ्यश्च संक्रान्तः सामवेदान्तगं द्विजम् ।ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः ॥ ४२ ॥

Segmented

बर्हिषद् च संक्रान्तः सामवेद-अन्तगम् द्विजम् ज्येष्ठम् नाम्ना अभिविख्या ज्येष्ठसामन्-व्रतः हरिः

Analysis

Word Lemma Parse
बर्हिषद् बर्हिषद् pos=n,g=m,c=5,n=p
pos=i
संक्रान्तः संक्रम् pos=va,g=m,c=1,n=s,f=part
सामवेद सामवेद pos=n,comp=y
अन्तगम् अन्तग pos=a,g=m,c=2,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
अभिविख्या अभिविख्या pos=va,g=m,c=2,n=s,f=part
ज्येष्ठसामन् ज्येष्ठसामन् pos=n,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s