Original

नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः ।अगत्वा गतयस्तिस्रो यद्गच्छन्त्यव्ययं हरिम् ॥ ४ ॥

Segmented

नूनम् एकान्त-धर्मः ऽयम् श्रेष्ठो नारायण-प्रियः अ गत्वा गतयः तिस्रः यद् गच्छन्ति अव्ययम् हरिम्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
एकान्त एकान्त pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
नारायण नारायण pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
गत्वा गम् pos=vi
गतयः गति pos=n,g=f,c=1,n=p
तिस्रः त्रि pos=n,g=f,c=1,n=p
यद् यत् pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s